Declension table of ?prāptadoṣa

Deva

NeuterSingularDualPlural
Nominativeprāptadoṣam prāptadoṣe prāptadoṣāṇi
Vocativeprāptadoṣa prāptadoṣe prāptadoṣāṇi
Accusativeprāptadoṣam prāptadoṣe prāptadoṣāṇi
Instrumentalprāptadoṣeṇa prāptadoṣābhyām prāptadoṣaiḥ
Dativeprāptadoṣāya prāptadoṣābhyām prāptadoṣebhyaḥ
Ablativeprāptadoṣāt prāptadoṣābhyām prāptadoṣebhyaḥ
Genitiveprāptadoṣasya prāptadoṣayoḥ prāptadoṣāṇām
Locativeprāptadoṣe prāptadoṣayoḥ prāptadoṣeṣu

Compound prāptadoṣa -

Adverb -prāptadoṣam -prāptadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria