Declension table of ?prāptāvasara

Deva

MasculineSingularDualPlural
Nominativeprāptāvasaraḥ prāptāvasarau prāptāvasarāḥ
Vocativeprāptāvasara prāptāvasarau prāptāvasarāḥ
Accusativeprāptāvasaram prāptāvasarau prāptāvasarān
Instrumentalprāptāvasareṇa prāptāvasarābhyām prāptāvasaraiḥ prāptāvasarebhiḥ
Dativeprāptāvasarāya prāptāvasarābhyām prāptāvasarebhyaḥ
Ablativeprāptāvasarāt prāptāvasarābhyām prāptāvasarebhyaḥ
Genitiveprāptāvasarasya prāptāvasarayoḥ prāptāvasarāṇām
Locativeprāptāvasare prāptāvasarayoḥ prāptāvasareṣu

Compound prāptāvasara -

Adverb -prāptāvasaram -prāptāvasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria