Declension table of ?prāptāparādha

Deva

NeuterSingularDualPlural
Nominativeprāptāparādham prāptāparādhe prāptāparādhāni
Vocativeprāptāparādha prāptāparādhe prāptāparādhāni
Accusativeprāptāparādham prāptāparādhe prāptāparādhāni
Instrumentalprāptāparādhena prāptāparādhābhyām prāptāparādhaiḥ
Dativeprāptāparādhāya prāptāparādhābhyām prāptāparādhebhyaḥ
Ablativeprāptāparādhāt prāptāparādhābhyām prāptāparādhebhyaḥ
Genitiveprāptāparādhasya prāptāparādhayoḥ prāptāparādhānām
Locativeprāptāparādhe prāptāparādhayoḥ prāptāparādheṣu

Compound prāptāparādha -

Adverb -prāptāparādham -prāptāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria