Declension table of ?prāptāparādha

Deva

MasculineSingularDualPlural
Nominativeprāptāparādhaḥ prāptāparādhau prāptāparādhāḥ
Vocativeprāptāparādha prāptāparādhau prāptāparādhāḥ
Accusativeprāptāparādham prāptāparādhau prāptāparādhān
Instrumentalprāptāparādhena prāptāparādhābhyām prāptāparādhaiḥ prāptāparādhebhiḥ
Dativeprāptāparādhāya prāptāparādhābhyām prāptāparādhebhyaḥ
Ablativeprāptāparādhāt prāptāparādhābhyām prāptāparādhebhyaḥ
Genitiveprāptāparādhasya prāptāparādhayoḥ prāptāparādhānām
Locativeprāptāparādhe prāptāparādhayoḥ prāptāparādheṣu

Compound prāptāparādha -

Adverb -prāptāparādham -prāptāparādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria