Declension table of ?prāpaṇī

Deva

FeminineSingularDualPlural
Nominativeprāpaṇī prāpaṇyau prāpaṇyaḥ
Vocativeprāpaṇi prāpaṇyau prāpaṇyaḥ
Accusativeprāpaṇīm prāpaṇyau prāpaṇīḥ
Instrumentalprāpaṇyā prāpaṇībhyām prāpaṇībhiḥ
Dativeprāpaṇyai prāpaṇībhyām prāpaṇībhyaḥ
Ablativeprāpaṇyāḥ prāpaṇībhyām prāpaṇībhyaḥ
Genitiveprāpaṇyāḥ prāpaṇyoḥ prāpaṇīnām
Locativeprāpaṇyām prāpaṇyoḥ prāpaṇīṣu

Compound prāpaṇi - prāpaṇī -

Adverb -prāpaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria