Declension table of ?prāntaśayanāsanabhaktā

Deva

FeminineSingularDualPlural
Nominativeprāntaśayanāsanabhaktā prāntaśayanāsanabhakte prāntaśayanāsanabhaktāḥ
Vocativeprāntaśayanāsanabhakte prāntaśayanāsanabhakte prāntaśayanāsanabhaktāḥ
Accusativeprāntaśayanāsanabhaktām prāntaśayanāsanabhakte prāntaśayanāsanabhaktāḥ
Instrumentalprāntaśayanāsanabhaktayā prāntaśayanāsanabhaktābhyām prāntaśayanāsanabhaktābhiḥ
Dativeprāntaśayanāsanabhaktāyai prāntaśayanāsanabhaktābhyām prāntaśayanāsanabhaktābhyaḥ
Ablativeprāntaśayanāsanabhaktāyāḥ prāntaśayanāsanabhaktābhyām prāntaśayanāsanabhaktābhyaḥ
Genitiveprāntaśayanāsanabhaktāyāḥ prāntaśayanāsanabhaktayoḥ prāntaśayanāsanabhaktānām
Locativeprāntaśayanāsanabhaktāyām prāntaśayanāsanabhaktayoḥ prāntaśayanāsanabhaktāsu

Adverb -prāntaśayanāsanabhaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria