Declension table of ?prāntaśayanāsanabhakta

Deva

MasculineSingularDualPlural
Nominativeprāntaśayanāsanabhaktaḥ prāntaśayanāsanabhaktau prāntaśayanāsanabhaktāḥ
Vocativeprāntaśayanāsanabhakta prāntaśayanāsanabhaktau prāntaśayanāsanabhaktāḥ
Accusativeprāntaśayanāsanabhaktam prāntaśayanāsanabhaktau prāntaśayanāsanabhaktān
Instrumentalprāntaśayanāsanabhaktena prāntaśayanāsanabhaktābhyām prāntaśayanāsanabhaktaiḥ prāntaśayanāsanabhaktebhiḥ
Dativeprāntaśayanāsanabhaktāya prāntaśayanāsanabhaktābhyām prāntaśayanāsanabhaktebhyaḥ
Ablativeprāntaśayanāsanabhaktāt prāntaśayanāsanabhaktābhyām prāntaśayanāsanabhaktebhyaḥ
Genitiveprāntaśayanāsanabhaktasya prāntaśayanāsanabhaktayoḥ prāntaśayanāsanabhaktānām
Locativeprāntaśayanāsanabhakte prāntaśayanāsanabhaktayoḥ prāntaśayanāsanabhakteṣu

Compound prāntaśayanāsanabhakta -

Adverb -prāntaśayanāsanabhaktam -prāntaśayanāsanabhaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria