Declension table of ?prāntaga

Deva

NeuterSingularDualPlural
Nominativeprāntagam prāntage prāntagāni
Vocativeprāntaga prāntage prāntagāni
Accusativeprāntagam prāntage prāntagāni
Instrumentalprāntagena prāntagābhyām prāntagaiḥ
Dativeprāntagāya prāntagābhyām prāntagebhyaḥ
Ablativeprāntagāt prāntagābhyām prāntagebhyaḥ
Genitiveprāntagasya prāntagayoḥ prāntagānām
Locativeprāntage prāntagayoḥ prāntageṣu

Compound prāntaga -

Adverb -prāntagam -prāntagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria