Declension table of ?prānopasparśana

Deva

NeuterSingularDualPlural
Nominativeprānopasparśanam prānopasparśane prānopasparśanāni
Vocativeprānopasparśana prānopasparśane prānopasparśanāni
Accusativeprānopasparśanam prānopasparśane prānopasparśanāni
Instrumentalprānopasparśanena prānopasparśanābhyām prānopasparśanaiḥ
Dativeprānopasparśanāya prānopasparśanābhyām prānopasparśanebhyaḥ
Ablativeprānopasparśanāt prānopasparśanābhyām prānopasparśanebhyaḥ
Genitiveprānopasparśanasya prānopasparśanayoḥ prānopasparśanānām
Locativeprānopasparśane prānopasparśanayoḥ prānopasparśaneṣu

Compound prānopasparśana -

Adverb -prānopasparśanam -prānopasparśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria