Declension table of ?prāmāṇyavādaṭīkā

Deva

FeminineSingularDualPlural
Nominativeprāmāṇyavādaṭīkā prāmāṇyavādaṭīke prāmāṇyavādaṭīkāḥ
Vocativeprāmāṇyavādaṭīke prāmāṇyavādaṭīke prāmāṇyavādaṭīkāḥ
Accusativeprāmāṇyavādaṭīkām prāmāṇyavādaṭīke prāmāṇyavādaṭīkāḥ
Instrumentalprāmāṇyavādaṭīkayā prāmāṇyavādaṭīkābhyām prāmāṇyavādaṭīkābhiḥ
Dativeprāmāṇyavādaṭīkāyai prāmāṇyavādaṭīkābhyām prāmāṇyavādaṭīkābhyaḥ
Ablativeprāmāṇyavādaṭīkāyāḥ prāmāṇyavādaṭīkābhyām prāmāṇyavādaṭīkābhyaḥ
Genitiveprāmāṇyavādaṭīkāyāḥ prāmāṇyavādaṭīkayoḥ prāmāṇyavādaṭīkānām
Locativeprāmāṇyavādaṭīkāyām prāmāṇyavādaṭīkayoḥ prāmāṇyavādaṭīkāsu

Adverb -prāmāṇyavādaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria