Declension table of ?prāksaṃstha

Deva

NeuterSingularDualPlural
Nominativeprāksaṃstham prāksaṃsthe prāksaṃsthāni
Vocativeprāksaṃstha prāksaṃsthe prāksaṃsthāni
Accusativeprāksaṃstham prāksaṃsthe prāksaṃsthāni
Instrumentalprāksaṃsthena prāksaṃsthābhyām prāksaṃsthaiḥ
Dativeprāksaṃsthāya prāksaṃsthābhyām prāksaṃsthebhyaḥ
Ablativeprāksaṃsthāt prāksaṃsthābhyām prāksaṃsthebhyaḥ
Genitiveprāksaṃsthasya prāksaṃsthayoḥ prāksaṃsthānām
Locativeprāksaṃsthe prāksaṃsthayoḥ prāksaṃstheṣu

Compound prāksaṃstha -

Adverb -prāksaṃstham -prāksaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria