Declension table of ?prākprātarāśika

Deva

NeuterSingularDualPlural
Nominativeprākprātarāśikam prākprātarāśike prākprātarāśikāni
Vocativeprākprātarāśika prākprātarāśike prākprātarāśikāni
Accusativeprākprātarāśikam prākprātarāśike prākprātarāśikāni
Instrumentalprākprātarāśikena prākprātarāśikābhyām prākprātarāśikaiḥ
Dativeprākprātarāśikāya prākprātarāśikābhyām prākprātarāśikebhyaḥ
Ablativeprākprātarāśikāt prākprātarāśikābhyām prākprātarāśikebhyaḥ
Genitiveprākprātarāśikasya prākprātarāśikayoḥ prākprātarāśikānām
Locativeprākprātarāśike prākprātarāśikayoḥ prākprātarāśikeṣu

Compound prākprātarāśika -

Adverb -prākprātarāśikam -prākprātarāśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria