Declension table of ?prākphālguna

Deva

MasculineSingularDualPlural
Nominativeprākphālgunaḥ prākphālgunau prākphālgunāḥ
Vocativeprākphālguna prākphālgunau prākphālgunāḥ
Accusativeprākphālgunam prākphālgunau prākphālgunān
Instrumentalprākphālgunena prākphālgunābhyām prākphālgunaiḥ prākphālgunebhiḥ
Dativeprākphālgunāya prākphālgunābhyām prākphālgunebhyaḥ
Ablativeprākphālgunāt prākphālgunābhyām prākphālgunebhyaḥ
Genitiveprākphālgunasya prākphālgunayoḥ prākphālgunānām
Locativeprākphālgune prākphālgunayoḥ prākphālguneṣu

Compound prākphālguna -

Adverb -prākphālgunam -prākphālgunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria