Declension table of ?prākpaścimāyata

Deva

MasculineSingularDualPlural
Nominativeprākpaścimāyataḥ prākpaścimāyatau prākpaścimāyatāḥ
Vocativeprākpaścimāyata prākpaścimāyatau prākpaścimāyatāḥ
Accusativeprākpaścimāyatam prākpaścimāyatau prākpaścimāyatān
Instrumentalprākpaścimāyatena prākpaścimāyatābhyām prākpaścimāyataiḥ prākpaścimāyatebhiḥ
Dativeprākpaścimāyatāya prākpaścimāyatābhyām prākpaścimāyatebhyaḥ
Ablativeprākpaścimāyatāt prākpaścimāyatābhyām prākpaścimāyatebhyaḥ
Genitiveprākpaścimāyatasya prākpaścimāyatayoḥ prākpaścimāyatānām
Locativeprākpaścimāyate prākpaścimāyatayoḥ prākpaścimāyateṣu

Compound prākpaścimāyata -

Adverb -prākpaścimāyatam -prākpaścimāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria