Declension table of ?prākarṣika

Deva

NeuterSingularDualPlural
Nominativeprākarṣikam prākarṣike prākarṣikāṇi
Vocativeprākarṣika prākarṣike prākarṣikāṇi
Accusativeprākarṣikam prākarṣike prākarṣikāṇi
Instrumentalprākarṣikeṇa prākarṣikābhyām prākarṣikaiḥ
Dativeprākarṣikāya prākarṣikābhyām prākarṣikebhyaḥ
Ablativeprākarṣikāt prākarṣikābhyām prākarṣikebhyaḥ
Genitiveprākarṣikasya prākarṣikayoḥ prākarṣikāṇām
Locativeprākarṣike prākarṣikayoḥ prākarṣikeṣu

Compound prākarṣika -

Adverb -prākarṣikam -prākarṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria