Declension table of ?prākṛtika

Deva

MasculineSingularDualPlural
Nominativeprākṛtikaḥ prākṛtikau prākṛtikāḥ
Vocativeprākṛtika prākṛtikau prākṛtikāḥ
Accusativeprākṛtikam prākṛtikau prākṛtikān
Instrumentalprākṛtikena prākṛtikābhyām prākṛtikaiḥ prākṛtikebhiḥ
Dativeprākṛtikāya prākṛtikābhyām prākṛtikebhyaḥ
Ablativeprākṛtikāt prākṛtikābhyām prākṛtikebhyaḥ
Genitiveprākṛtikasya prākṛtikayoḥ prākṛtikānām
Locativeprākṛtike prākṛtikayoḥ prākṛtikeṣu

Compound prākṛtika -

Adverb -prākṛtikam -prākṛtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria