Declension table of ?prākṛtasarvasva

Deva

NeuterSingularDualPlural
Nominativeprākṛtasarvasvam prākṛtasarvasve prākṛtasarvasvāni
Vocativeprākṛtasarvasva prākṛtasarvasve prākṛtasarvasvāni
Accusativeprākṛtasarvasvam prākṛtasarvasve prākṛtasarvasvāni
Instrumentalprākṛtasarvasvena prākṛtasarvasvābhyām prākṛtasarvasvaiḥ
Dativeprākṛtasarvasvāya prākṛtasarvasvābhyām prākṛtasarvasvebhyaḥ
Ablativeprākṛtasarvasvāt prākṛtasarvasvābhyām prākṛtasarvasvebhyaḥ
Genitiveprākṛtasarvasvasya prākṛtasarvasvayoḥ prākṛtasarvasvānām
Locativeprākṛtasarvasve prākṛtasarvasvayoḥ prākṛtasarvasveṣu

Compound prākṛtasarvasva -

Adverb -prākṛtasarvasvam -prākṛtasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria