Declension table of ?prākṛtasaṃskāra

Deva

MasculineSingularDualPlural
Nominativeprākṛtasaṃskāraḥ prākṛtasaṃskārau prākṛtasaṃskārāḥ
Vocativeprākṛtasaṃskāra prākṛtasaṃskārau prākṛtasaṃskārāḥ
Accusativeprākṛtasaṃskāram prākṛtasaṃskārau prākṛtasaṃskārān
Instrumentalprākṛtasaṃskāreṇa prākṛtasaṃskārābhyām prākṛtasaṃskāraiḥ prākṛtasaṃskārebhiḥ
Dativeprākṛtasaṃskārāya prākṛtasaṃskārābhyām prākṛtasaṃskārebhyaḥ
Ablativeprākṛtasaṃskārāt prākṛtasaṃskārābhyām prākṛtasaṃskārebhyaḥ
Genitiveprākṛtasaṃskārasya prākṛtasaṃskārayoḥ prākṛtasaṃskārāṇām
Locativeprākṛtasaṃskāre prākṛtasaṃskārayoḥ prākṛtasaṃskāreṣu

Compound prākṛtasaṃskāra -

Adverb -prākṛtasaṃskāram -prākṛtasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria