Declension table of ?prākṛtaprabodha

Deva

MasculineSingularDualPlural
Nominativeprākṛtaprabodhaḥ prākṛtaprabodhau prākṛtaprabodhāḥ
Vocativeprākṛtaprabodha prākṛtaprabodhau prākṛtaprabodhāḥ
Accusativeprākṛtaprabodham prākṛtaprabodhau prākṛtaprabodhān
Instrumentalprākṛtaprabodhena prākṛtaprabodhābhyām prākṛtaprabodhaiḥ prākṛtaprabodhebhiḥ
Dativeprākṛtaprabodhāya prākṛtaprabodhābhyām prākṛtaprabodhebhyaḥ
Ablativeprākṛtaprabodhāt prākṛtaprabodhābhyām prākṛtaprabodhebhyaḥ
Genitiveprākṛtaprabodhasya prākṛtaprabodhayoḥ prākṛtaprabodhānām
Locativeprākṛtaprabodhe prākṛtaprabodhayoḥ prākṛtaprabodheṣu

Compound prākṛtaprabodha -

Adverb -prākṛtaprabodham -prākṛtaprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria