Declension table of ?prājñavādika

Deva

NeuterSingularDualPlural
Nominativeprājñavādikam prājñavādike prājñavādikāni
Vocativeprājñavādika prājñavādike prājñavādikāni
Accusativeprājñavādikam prājñavādike prājñavādikāni
Instrumentalprājñavādikena prājñavādikābhyām prājñavādikaiḥ
Dativeprājñavādikāya prājñavādikābhyām prājñavādikebhyaḥ
Ablativeprājñavādikāt prājñavādikābhyām prājñavādikebhyaḥ
Genitiveprājñavādikasya prājñavādikayoḥ prājñavādikānām
Locativeprājñavādike prājñavādikayoḥ prājñavādikeṣu

Compound prājñavādika -

Adverb -prājñavādikam -prājñavādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria