Declension table of ?prājñamāninī

Deva

FeminineSingularDualPlural
Nominativeprājñamāninī prājñamāninyau prājñamāninyaḥ
Vocativeprājñamānini prājñamāninyau prājñamāninyaḥ
Accusativeprājñamāninīm prājñamāninyau prājñamāninīḥ
Instrumentalprājñamāninyā prājñamāninībhyām prājñamāninībhiḥ
Dativeprājñamāninyai prājñamāninībhyām prājñamāninībhyaḥ
Ablativeprājñamāninyāḥ prājñamāninībhyām prājñamāninībhyaḥ
Genitiveprājñamāninyāḥ prājñamāninyoḥ prājñamāninīnām
Locativeprājñamāninyām prājñamāninyoḥ prājñamāninīṣu

Compound prājñamānini - prājñamāninī -

Adverb -prājñamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria