Declension table of ?prājyadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeprājyadakṣiṇā prājyadakṣiṇe prājyadakṣiṇāḥ
Vocativeprājyadakṣiṇe prājyadakṣiṇe prājyadakṣiṇāḥ
Accusativeprājyadakṣiṇām prājyadakṣiṇe prājyadakṣiṇāḥ
Instrumentalprājyadakṣiṇayā prājyadakṣiṇābhyām prājyadakṣiṇābhiḥ
Dativeprājyadakṣiṇāyai prājyadakṣiṇābhyām prājyadakṣiṇābhyaḥ
Ablativeprājyadakṣiṇāyāḥ prājyadakṣiṇābhyām prājyadakṣiṇābhyaḥ
Genitiveprājyadakṣiṇāyāḥ prājyadakṣiṇayoḥ prājyadakṣiṇānām
Locativeprājyadakṣiṇāyām prājyadakṣiṇayoḥ prājyadakṣiṇāsu

Adverb -prājyadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria