Declension table of ?prājyadakṣiṇa

Deva

MasculineSingularDualPlural
Nominativeprājyadakṣiṇaḥ prājyadakṣiṇau prājyadakṣiṇāḥ
Vocativeprājyadakṣiṇa prājyadakṣiṇau prājyadakṣiṇāḥ
Accusativeprājyadakṣiṇam prājyadakṣiṇau prājyadakṣiṇān
Instrumentalprājyadakṣiṇena prājyadakṣiṇābhyām prājyadakṣiṇaiḥ prājyadakṣiṇebhiḥ
Dativeprājyadakṣiṇāya prājyadakṣiṇābhyām prājyadakṣiṇebhyaḥ
Ablativeprājyadakṣiṇāt prājyadakṣiṇābhyām prājyadakṣiṇebhyaḥ
Genitiveprājyadakṣiṇasya prājyadakṣiṇayoḥ prājyadakṣiṇānām
Locativeprājyadakṣiṇe prājyadakṣiṇayoḥ prājyadakṣiṇeṣu

Compound prājyadakṣiṇa -

Adverb -prājyadakṣiṇam -prājyadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria