Declension table of ?prājeśa

Deva

MasculineSingularDualPlural
Nominativeprājeśaḥ prājeśau prājeśāḥ
Vocativeprājeśa prājeśau prājeśāḥ
Accusativeprājeśam prājeśau prājeśān
Instrumentalprājeśena prājeśābhyām prājeśaiḥ prājeśebhiḥ
Dativeprājeśāya prājeśābhyām prājeśebhyaḥ
Ablativeprājeśāt prājeśābhyām prājeśebhyaḥ
Genitiveprājeśasya prājeśayoḥ prājeśānām
Locativeprājeśe prājeśayoḥ prājeśeṣu

Compound prājeśa -

Adverb -prājeśam -prājeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria