Declension table of ?prājāvatī

Deva

FeminineSingularDualPlural
Nominativeprājāvatī prājāvatyau prājāvatyaḥ
Vocativeprājāvati prājāvatyau prājāvatyaḥ
Accusativeprājāvatīm prājāvatyau prājāvatīḥ
Instrumentalprājāvatyā prājāvatībhyām prājāvatībhiḥ
Dativeprājāvatyai prājāvatībhyām prājāvatībhyaḥ
Ablativeprājāvatyāḥ prājāvatībhyām prājāvatībhyaḥ
Genitiveprājāvatyāḥ prājāvatyoḥ prājāvatīnām
Locativeprājāvatyām prājāvatyoḥ prājāvatīṣu

Compound prājāvati - prājāvatī -

Adverb -prājāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria