Declension table of ?prājāpata

Deva

NeuterSingularDualPlural
Nominativeprājāpatam prājāpate prājāpatāni
Vocativeprājāpata prājāpate prājāpatāni
Accusativeprājāpatam prājāpate prājāpatāni
Instrumentalprājāpatena prājāpatābhyām prājāpataiḥ
Dativeprājāpatāya prājāpatābhyām prājāpatebhyaḥ
Ablativeprājāpatāt prājāpatābhyām prājāpatebhyaḥ
Genitiveprājāpatasya prājāpatayoḥ prājāpatānām
Locativeprājāpate prājāpatayoḥ prājāpateṣu

Compound prājāpata -

Adverb -prājāpatam -prājāpatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria