Declension table of ?prāhuṇī

Deva

FeminineSingularDualPlural
Nominativeprāhuṇī prāhuṇyau prāhuṇyaḥ
Vocativeprāhuṇi prāhuṇyau prāhuṇyaḥ
Accusativeprāhuṇīm prāhuṇyau prāhuṇīḥ
Instrumentalprāhuṇyā prāhuṇībhyām prāhuṇībhiḥ
Dativeprāhuṇyai prāhuṇībhyām prāhuṇībhyaḥ
Ablativeprāhuṇyāḥ prāhuṇībhyām prāhuṇībhyaḥ
Genitiveprāhuṇyāḥ prāhuṇyoḥ prāhuṇīnām
Locativeprāhuṇyām prāhuṇyoḥ prāhuṇīṣu

Compound prāhuṇi - prāhuṇī -

Adverb -prāhuṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria