Declension table of ?prāhuṇa

Deva

MasculineSingularDualPlural
Nominativeprāhuṇaḥ prāhuṇau prāhuṇāḥ
Vocativeprāhuṇa prāhuṇau prāhuṇāḥ
Accusativeprāhuṇam prāhuṇau prāhuṇān
Instrumentalprāhuṇena prāhuṇābhyām prāhuṇaiḥ prāhuṇebhiḥ
Dativeprāhuṇāya prāhuṇābhyām prāhuṇebhyaḥ
Ablativeprāhuṇāt prāhuṇābhyām prāhuṇebhyaḥ
Genitiveprāhuṇasya prāhuṇayoḥ prāhuṇānām
Locativeprāhuṇe prāhuṇayoḥ prāhuṇeṣu

Compound prāhuṇa -

Adverb -prāhuṇam -prāhuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria