Declension table of ?prāhavanīya

Deva

MasculineSingularDualPlural
Nominativeprāhavanīyaḥ prāhavanīyau prāhavanīyāḥ
Vocativeprāhavanīya prāhavanīyau prāhavanīyāḥ
Accusativeprāhavanīyam prāhavanīyau prāhavanīyān
Instrumentalprāhavanīyena prāhavanīyābhyām prāhavanīyaiḥ prāhavanīyebhiḥ
Dativeprāhavanīyāya prāhavanīyābhyām prāhavanīyebhyaḥ
Ablativeprāhavanīyāt prāhavanīyābhyām prāhavanīyebhyaḥ
Genitiveprāhavanīyasya prāhavanīyayoḥ prāhavanīyānām
Locativeprāhavanīye prāhavanīyayoḥ prāhavanīyeṣu

Compound prāhavanīya -

Adverb -prāhavanīyam -prāhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria