Declension table of ?prāgvāṭakula

Deva

NeuterSingularDualPlural
Nominativeprāgvāṭakulam prāgvāṭakule prāgvāṭakulāni
Vocativeprāgvāṭakula prāgvāṭakule prāgvāṭakulāni
Accusativeprāgvāṭakulam prāgvāṭakule prāgvāṭakulāni
Instrumentalprāgvāṭakulena prāgvāṭakulābhyām prāgvāṭakulaiḥ
Dativeprāgvāṭakulāya prāgvāṭakulābhyām prāgvāṭakulebhyaḥ
Ablativeprāgvāṭakulāt prāgvāṭakulābhyām prāgvāṭakulebhyaḥ
Genitiveprāgvāṭakulasya prāgvāṭakulayoḥ prāgvāṭakulānām
Locativeprāgvāṭakule prāgvāṭakulayoḥ prāgvāṭakuleṣu

Compound prāgvāṭakula -

Adverb -prāgvāṭakulam -prāgvāṭakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria