Declension table of ?prāgudakplavana

Deva

NeuterSingularDualPlural
Nominativeprāgudakplavanam prāgudakplavane prāgudakplavanāni
Vocativeprāgudakplavana prāgudakplavane prāgudakplavanāni
Accusativeprāgudakplavanam prāgudakplavane prāgudakplavanāni
Instrumentalprāgudakplavanena prāgudakplavanābhyām prāgudakplavanaiḥ
Dativeprāgudakplavanāya prāgudakplavanābhyām prāgudakplavanebhyaḥ
Ablativeprāgudakplavanāt prāgudakplavanābhyām prāgudakplavanebhyaḥ
Genitiveprāgudakplavanasya prāgudakplavanayoḥ prāgudakplavanānām
Locativeprāgudakplavane prāgudakplavanayoḥ prāgudakplavaneṣu

Compound prāgudakplavana -

Adverb -prāgudakplavanam -prāgudakplavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria