Declension table of ?prāgudakplava

Deva

NeuterSingularDualPlural
Nominativeprāgudakplavam prāgudakplave prāgudakplavāni
Vocativeprāgudakplava prāgudakplave prāgudakplavāni
Accusativeprāgudakplavam prāgudakplave prāgudakplavāni
Instrumentalprāgudakplavena prāgudakplavābhyām prāgudakplavaiḥ
Dativeprāgudakplavāya prāgudakplavābhyām prāgudakplavebhyaḥ
Ablativeprāgudakplavāt prāgudakplavābhyām prāgudakplavebhyaḥ
Genitiveprāgudakplavasya prāgudakplavayoḥ prāgudakplavānām
Locativeprāgudakplave prāgudakplavayoḥ prāgudakplaveṣu

Compound prāgudakplava -

Adverb -prāgudakplavam -prāgudakplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria