Declension table of ?prāgudaṅmukhā

Deva

FeminineSingularDualPlural
Nominativeprāgudaṅmukhā prāgudaṅmukhe prāgudaṅmukhāḥ
Vocativeprāgudaṅmukhe prāgudaṅmukhe prāgudaṅmukhāḥ
Accusativeprāgudaṅmukhām prāgudaṅmukhe prāgudaṅmukhāḥ
Instrumentalprāgudaṅmukhayā prāgudaṅmukhābhyām prāgudaṅmukhābhiḥ
Dativeprāgudaṅmukhāyai prāgudaṅmukhābhyām prāgudaṅmukhābhyaḥ
Ablativeprāgudaṅmukhāyāḥ prāgudaṅmukhābhyām prāgudaṅmukhābhyaḥ
Genitiveprāgudaṅmukhāyāḥ prāgudaṅmukhayoḥ prāgudaṅmukhānām
Locativeprāgudaṅmukhāyām prāgudaṅmukhayoḥ prāgudaṅmukhāsu

Adverb -prāgudaṅmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria