Declension table of ?prāgrya

Deva

NeuterSingularDualPlural
Nominativeprāgryam prāgrye prāgryāṇi
Vocativeprāgrya prāgrye prāgryāṇi
Accusativeprāgryam prāgrye prāgryāṇi
Instrumentalprāgryeṇa prāgryābhyām prāgryaiḥ
Dativeprāgryāya prāgryābhyām prāgryebhyaḥ
Ablativeprāgryāt prāgryābhyām prāgryebhyaḥ
Genitiveprāgryasya prāgryayoḥ prāgryāṇām
Locativeprāgrye prāgryayoḥ prāgryeṣu

Compound prāgrya -

Adverb -prāgryam -prāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria