Declension table of ?prāgjanman

Deva

NeuterSingularDualPlural
Nominativeprāgjanma prāgjanmanī prāgjanmāni
Vocativeprāgjanman prāgjanma prāgjanmanī prāgjanmāni
Accusativeprāgjanma prāgjanmanī prāgjanmāni
Instrumentalprāgjanmanā prāgjanmabhyām prāgjanmabhiḥ
Dativeprāgjanmane prāgjanmabhyām prāgjanmabhyaḥ
Ablativeprāgjanmanaḥ prāgjanmabhyām prāgjanmabhyaḥ
Genitiveprāgjanmanaḥ prāgjanmanoḥ prāgjanmanām
Locativeprāgjanmani prāgjanmanoḥ prāgjanmasu

Compound prāgjanma -

Adverb -prāgjanma -prāgjanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria