Declension table of ?prāghūrṇikā

Deva

FeminineSingularDualPlural
Nominativeprāghūrṇikā prāghūrṇike prāghūrṇikāḥ
Vocativeprāghūrṇike prāghūrṇike prāghūrṇikāḥ
Accusativeprāghūrṇikām prāghūrṇike prāghūrṇikāḥ
Instrumentalprāghūrṇikayā prāghūrṇikābhyām prāghūrṇikābhiḥ
Dativeprāghūrṇikāyai prāghūrṇikābhyām prāghūrṇikābhyaḥ
Ablativeprāghūrṇikāyāḥ prāghūrṇikābhyām prāghūrṇikābhyaḥ
Genitiveprāghūrṇikāyāḥ prāghūrṇikayoḥ prāghūrṇikānām
Locativeprāghūrṇikāyām prāghūrṇikayoḥ prāghūrṇikāsu

Adverb -prāghūrṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria