Declension table of ?prāgdīvyatīya

Deva

MasculineSingularDualPlural
Nominativeprāgdīvyatīyaḥ prāgdīvyatīyau prāgdīvyatīyāḥ
Vocativeprāgdīvyatīya prāgdīvyatīyau prāgdīvyatīyāḥ
Accusativeprāgdīvyatīyam prāgdīvyatīyau prāgdīvyatīyān
Instrumentalprāgdīvyatīyena prāgdīvyatīyābhyām prāgdīvyatīyaiḥ prāgdīvyatīyebhiḥ
Dativeprāgdīvyatīyāya prāgdīvyatīyābhyām prāgdīvyatīyebhyaḥ
Ablativeprāgdīvyatīyāt prāgdīvyatīyābhyām prāgdīvyatīyebhyaḥ
Genitiveprāgdīvyatīyasya prāgdīvyatīyayoḥ prāgdīvyatīyānām
Locativeprāgdīvyatīye prāgdīvyatīyayoḥ prāgdīvyatīyeṣu

Compound prāgdīvyatīya -

Adverb -prāgdīvyatīyam -prāgdīvyatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria