Declension table of ?prāgbhava

Deva

MasculineSingularDualPlural
Nominativeprāgbhavaḥ prāgbhavau prāgbhavāḥ
Vocativeprāgbhava prāgbhavau prāgbhavāḥ
Accusativeprāgbhavam prāgbhavau prāgbhavān
Instrumentalprāgbhaveṇa prāgbhavābhyām prāgbhavaiḥ prāgbhavebhiḥ
Dativeprāgbhavāya prāgbhavābhyām prāgbhavebhyaḥ
Ablativeprāgbhavāt prāgbhavābhyām prāgbhavebhyaḥ
Genitiveprāgbhavasya prāgbhavayoḥ prāgbhavāṇām
Locativeprāgbhave prāgbhavayoḥ prāgbhaveṣu

Compound prāgbhava -

Adverb -prāgbhavam -prāgbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria