Declension table of ?prāgagra

Deva

NeuterSingularDualPlural
Nominativeprāgagram prāgagre prāgagrāṇi
Vocativeprāgagra prāgagre prāgagrāṇi
Accusativeprāgagram prāgagre prāgagrāṇi
Instrumentalprāgagreṇa prāgagrābhyām prāgagraiḥ
Dativeprāgagrāya prāgagrābhyām prāgagrebhyaḥ
Ablativeprāgagrāt prāgagrābhyām prāgagrebhyaḥ
Genitiveprāgagrasya prāgagrayoḥ prāgagrāṇām
Locativeprāgagre prāgagrayoḥ prāgagreṣu

Compound prāgagra -

Adverb -prāgagram -prāgagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria