Declension table of ?prāgagra

Deva

MasculineSingularDualPlural
Nominativeprāgagraḥ prāgagrau prāgagrāḥ
Vocativeprāgagra prāgagrau prāgagrāḥ
Accusativeprāgagram prāgagrau prāgagrān
Instrumentalprāgagreṇa prāgagrābhyām prāgagraiḥ prāgagrebhiḥ
Dativeprāgagrāya prāgagrābhyām prāgagrebhyaḥ
Ablativeprāgagrāt prāgagrābhyām prāgagrebhyaḥ
Genitiveprāgagrasya prāgagrayoḥ prāgagrāṇām
Locativeprāgagre prāgagrayoḥ prāgagreṣu

Compound prāgagra -

Adverb -prāgagram -prāgagrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria