Declension table of ?prāgadya

Deva

NeuterSingularDualPlural
Nominativeprāgadyam prāgadye prāgadyāni
Vocativeprāgadya prāgadye prāgadyāni
Accusativeprāgadyam prāgadye prāgadyāni
Instrumentalprāgadyena prāgadyābhyām prāgadyaiḥ
Dativeprāgadyāya prāgadyābhyām prāgadyebhyaḥ
Ablativeprāgadyāt prāgadyābhyām prāgadyebhyaḥ
Genitiveprāgadyasya prāgadyayoḥ prāgadyānām
Locativeprāgadye prāgadyayoḥ prāgadyeṣu

Compound prāgadya -

Adverb -prāgadyam -prāgadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria