Declension table of ?prāgabhāvavicāra

Deva

MasculineSingularDualPlural
Nominativeprāgabhāvavicāraḥ prāgabhāvavicārau prāgabhāvavicārāḥ
Vocativeprāgabhāvavicāra prāgabhāvavicārau prāgabhāvavicārāḥ
Accusativeprāgabhāvavicāram prāgabhāvavicārau prāgabhāvavicārān
Instrumentalprāgabhāvavicāreṇa prāgabhāvavicārābhyām prāgabhāvavicāraiḥ prāgabhāvavicārebhiḥ
Dativeprāgabhāvavicārāya prāgabhāvavicārābhyām prāgabhāvavicārebhyaḥ
Ablativeprāgabhāvavicārāt prāgabhāvavicārābhyām prāgabhāvavicārebhyaḥ
Genitiveprāgabhāvavicārasya prāgabhāvavicārayoḥ prāgabhāvavicārāṇām
Locativeprāgabhāvavicāre prāgabhāvavicārayoḥ prāgabhāvavicāreṣu

Compound prāgabhāvavicāra -

Adverb -prāgabhāvavicāram -prāgabhāvavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria