Declension table of ?prāgāthaka

Deva

NeuterSingularDualPlural
Nominativeprāgāthakam prāgāthake prāgāthakāni
Vocativeprāgāthaka prāgāthake prāgāthakāni
Accusativeprāgāthakam prāgāthake prāgāthakāni
Instrumentalprāgāthakena prāgāthakābhyām prāgāthakaiḥ
Dativeprāgāthakāya prāgāthakābhyām prāgāthakebhyaḥ
Ablativeprāgāthakāt prāgāthakābhyām prāgāthakebhyaḥ
Genitiveprāgāthakasya prāgāthakayoḥ prāgāthakānām
Locativeprāgāthake prāgāthakayoḥ prāgāthakeṣu

Compound prāgāthaka -

Adverb -prāgāthakam -prāgāthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria