Declension table of ?prāduṣpītā

Deva

FeminineSingularDualPlural
Nominativeprāduṣpītā prāduṣpīte prāduṣpītāḥ
Vocativeprāduṣpīte prāduṣpīte prāduṣpītāḥ
Accusativeprāduṣpītām prāduṣpīte prāduṣpītāḥ
Instrumentalprāduṣpītayā prāduṣpītābhyām prāduṣpītābhiḥ
Dativeprāduṣpītāyai prāduṣpītābhyām prāduṣpītābhyaḥ
Ablativeprāduṣpītāyāḥ prāduṣpītābhyām prāduṣpītābhyaḥ
Genitiveprāduṣpītāyāḥ prāduṣpītayoḥ prāduṣpītānām
Locativeprāduṣpītāyām prāduṣpītayoḥ prāduṣpītāsu

Adverb -prāduṣpītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria