Declension table of ?prāduṣkṛta

Deva

MasculineSingularDualPlural
Nominativeprāduṣkṛtaḥ prāduṣkṛtau prāduṣkṛtāḥ
Vocativeprāduṣkṛta prāduṣkṛtau prāduṣkṛtāḥ
Accusativeprāduṣkṛtam prāduṣkṛtau prāduṣkṛtān
Instrumentalprāduṣkṛtena prāduṣkṛtābhyām prāduṣkṛtaiḥ prāduṣkṛtebhiḥ
Dativeprāduṣkṛtāya prāduṣkṛtābhyām prāduṣkṛtebhyaḥ
Ablativeprāduṣkṛtāt prāduṣkṛtābhyām prāduṣkṛtebhyaḥ
Genitiveprāduṣkṛtasya prāduṣkṛtayoḥ prāduṣkṛtānām
Locativeprāduṣkṛte prāduṣkṛtayoḥ prāduṣkṛteṣu

Compound prāduṣkṛta -

Adverb -prāduṣkṛtam -prāduṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria