Declension table of ?prādoṣika

Deva

NeuterSingularDualPlural
Nominativeprādoṣikam prādoṣike prādoṣikāṇi
Vocativeprādoṣika prādoṣike prādoṣikāṇi
Accusativeprādoṣikam prādoṣike prādoṣikāṇi
Instrumentalprādoṣikeṇa prādoṣikābhyām prādoṣikaiḥ
Dativeprādoṣikāya prādoṣikābhyām prādoṣikebhyaḥ
Ablativeprādoṣikāt prādoṣikābhyām prādoṣikebhyaḥ
Genitiveprādoṣikasya prādoṣikayoḥ prādoṣikāṇām
Locativeprādoṣike prādoṣikayoḥ prādoṣikeṣu

Compound prādoṣika -

Adverb -prādoṣikam -prādoṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria