Declension table of ?prādoṣika

Deva

MasculineSingularDualPlural
Nominativeprādoṣikaḥ prādoṣikau prādoṣikāḥ
Vocativeprādoṣika prādoṣikau prādoṣikāḥ
Accusativeprādoṣikam prādoṣikau prādoṣikān
Instrumentalprādoṣikeṇa prādoṣikābhyām prādoṣikaiḥ prādoṣikebhiḥ
Dativeprādoṣikāya prādoṣikābhyām prādoṣikebhyaḥ
Ablativeprādoṣikāt prādoṣikābhyām prādoṣikebhyaḥ
Genitiveprādoṣikasya prādoṣikayoḥ prādoṣikāṇām
Locativeprādoṣike prādoṣikayoḥ prādoṣikeṣu

Compound prādoṣika -

Adverb -prādoṣikam -prādoṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria