Declension table of ?prādoṣa

Deva

NeuterSingularDualPlural
Nominativeprādoṣam prādoṣe prādoṣāṇi
Vocativeprādoṣa prādoṣe prādoṣāṇi
Accusativeprādoṣam prādoṣe prādoṣāṇi
Instrumentalprādoṣeṇa prādoṣābhyām prādoṣaiḥ
Dativeprādoṣāya prādoṣābhyām prādoṣebhyaḥ
Ablativeprādoṣāt prādoṣābhyām prādoṣebhyaḥ
Genitiveprādoṣasya prādoṣayoḥ prādoṣāṇām
Locativeprādoṣe prādoṣayoḥ prādoṣeṣu

Compound prādoṣa -

Adverb -prādoṣam -prādoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria