Declension table of ?prādoṣa

Deva

MasculineSingularDualPlural
Nominativeprādoṣaḥ prādoṣau prādoṣāḥ
Vocativeprādoṣa prādoṣau prādoṣāḥ
Accusativeprādoṣam prādoṣau prādoṣān
Instrumentalprādoṣeṇa prādoṣābhyām prādoṣaiḥ prādoṣebhiḥ
Dativeprādoṣāya prādoṣābhyām prādoṣebhyaḥ
Ablativeprādoṣāt prādoṣābhyām prādoṣebhyaḥ
Genitiveprādoṣasya prādoṣayoḥ prādoṣāṇām
Locativeprādoṣe prādoṣayoḥ prādoṣeṣu

Compound prādoṣa -

Adverb -prādoṣam -prādoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria