Declension table of ?prādeśasamā

Deva

FeminineSingularDualPlural
Nominativeprādeśasamā prādeśasame prādeśasamāḥ
Vocativeprādeśasame prādeśasame prādeśasamāḥ
Accusativeprādeśasamām prādeśasame prādeśasamāḥ
Instrumentalprādeśasamayā prādeśasamābhyām prādeśasamābhiḥ
Dativeprādeśasamāyai prādeśasamābhyām prādeśasamābhyaḥ
Ablativeprādeśasamāyāḥ prādeśasamābhyām prādeśasamābhyaḥ
Genitiveprādeśasamāyāḥ prādeśasamayoḥ prādeśasamānām
Locativeprādeśasamāyām prādeśasamayoḥ prādeśasamāsu

Adverb -prādeśasamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria